B 378-5 Vicchinnāgnipunaḥpratyādhānavidhi

Manuscript culture infobox

Filmed in: B 378/5
Title: Vicchinnāgnipunaḥpratyādhānavidhi
Dimensions: 24.3 x 10.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. B 378-5

Inventory No.: 86807

Title: Vicchinnāgnipunaḥpratyādhānavidhi

Remarks:

Author:

Subject: Stotra

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Devanagari

Material: paper

State: complete

Size: . 24.3 x 10.6 cm

Binding Hole(s) :

Folios: 3

Lines per Folio: 9

Foliation: figures in lower right-hand margin of the verso

Illustrations:

Scribe:

Date of Copying:

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. : 5/4333


Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha vicchinnasyāgneḥ punaḥsaṃdhānavidhiḥ ||


patnyā saha kṛtasnānādi(ni)tyakriyo deśakālau saṃkīrtyaitāvaṃtaṃ kālaṃ gṛhyāgnivicchedajanitapratyavāyaparihāarārthaṃ etāvat prāyaścittam amukapratyāmnāyena kāriṣya(!) iti saṃkalpyāgnivicchedakālagaṇanayā smṛtyukta prāguktaṃ prāyaścittaṃ daṃpatīṃ saha kurvītāṃ na pṛthak samāpte tasmin agnivvicchedena luptānāṃ sāyaṃ prātar homānāṃ tathā darśapūrṇamāsa(!)sthālīpākānāṃ ca saṃpattiparyāptam idaṃ brīhyādidravyam ājyaṃ ca brāhmaṇāya saṃpradade iti lupta sāyaṃprātar homasthālipākagaṇanayā tatparyāptaṃ brīhyādyājyaṃ ca brāhmaṇāya dadyāt || tataḥ śubhakāle śucir ācāṃtaḥ prāṇānāyamya deśakālau smṛtvā vicchinnasya gṛhyāgneḥ punaḥsaṃdhānaṃ kariṣya(!) iti saṃkalpya sthaṃḍilopalepanonklekhanābhyupakṣaṇāgnipratiṣṭhāpanāni kṛtvā ʼnvādhānaṃ kuryāt || (fol. 1v1–9)


End

[[ etena svayaṃ dadhi prāśnīyāt || ājyaśeṣeṇa svahṛdayāñjanaṃ kuryāt ]] patnyai ca dadhi prayacchet sā ca tūṣṇīṃ prāśnīyāt || svahṛdayāṃjanapakṣe patnyā api tūṣṇīṃ hṛdayāṃjanaṃ || athājyena yadasya karmaṇa iti sviṣṭakṛtaṃ hutvā idhma (sanna)hanahomādikarmaśeṣaṃ samāpayet | atra kārikā upalepādikaṃ kuryād āghārāntaṃ vivāhavat |


vivāhājyāhutir hutvā lājāhomo bhaved iha ||

(da) gṛhapraveśanīyāś ca hutvā syāddhṛyayāñjanaṃ ||

pariṇītyādinās tyatra lājān āvapati svayaṃ || (fol. 3r8–3v4)


Colophon

iti gṛhyāgnipunaḥsaṃdhānaprayogaḥ || idaṃ pustakaṃ bāladikṣitasya || lakṣmīkāṃtena likhitaṃ || ❁❁❁❁❁❁(fol. 3v4–5)

Microfilm Details

Reel No. : B 378/5

Date of Filming: 12-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 03-08-2011

Bibliography